Original

लोहपिण्डं यथा वह्निः प्रविशत्यभितापयन् ।तथा त्वमपि जानीहि गर्भे जीवोपपादनम् ॥ ९ ॥

Segmented

लोह-पिण्डम् यथा वह्निः प्रविशति अभितापय् तथा त्वम् अपि जानीहि गर्भे जीव-उपपादनम्

Analysis

Word Lemma Parse
लोह लोह pos=n,comp=y
पिण्डम् पिण्ड pos=n,g=n,c=2,n=s
यथा यथा pos=i
वह्निः वह्नि pos=n,g=m,c=1,n=s
प्रविशति प्रविश् pos=v,p=3,n=s,l=lat
अभितापय् अभितापय् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
गर्भे गर्भ pos=n,g=m,c=7,n=s
जीव जीव pos=n,comp=y
उपपादनम् उपपादन pos=n,g=n,c=2,n=s