Original

यथा हि लोहनिष्यन्दो निषिक्तो बिम्बविग्रहम् ।उपैति तद्वज्जानीहि गर्भे जीवप्रवेशनम् ॥ ८ ॥

Segmented

यथा हि लोह-निष्यन्दः निषिक्तो बिंब-विग्रहम् उपैति तद्वत् जानीहि गर्भे जीव-प्रवेशनम्

Analysis

Word Lemma Parse
यथा यथा pos=i
हि हि pos=i
लोह लोह pos=n,comp=y
निष्यन्दः निस्यन्द pos=n,g=m,c=1,n=s
निषिक्तो निषिच् pos=va,g=m,c=1,n=s,f=part
बिंब बिम्ब pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
उपैति उपे pos=v,p=3,n=s,l=lat
तद्वत् तद्वत् pos=i
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
गर्भे गर्भ pos=n,g=m,c=7,n=s
जीव जीव pos=n,comp=y
प्रवेशनम् प्रवेशन pos=n,g=n,c=2,n=s