Original

स जीवः सर्वगात्राणि गर्भस्याविश्य भागशः ।दधाति चेतसा सद्यः प्राणस्थानेष्ववस्थितः ।ततः स्पन्दयतेऽङ्गानि स गर्भश्चेतनान्वितः ॥ ७ ॥

Segmented

स जीवः सर्व-गात्राणि गर्भस्य आविश्य भागशः दधाति चेतसा सद्यः प्राण-स्थानेषु अवस्थितः ततः स्पन्दयते ऽङ्गानि स गर्भः चेतना-अन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
गात्राणि गात्र pos=n,g=n,c=2,n=p
गर्भस्य गर्भ pos=n,g=m,c=6,n=s
आविश्य आविश् pos=vi
भागशः भागशस् pos=i
दधाति धा pos=v,p=3,n=s,l=lat
चेतसा चेतस् pos=n,g=n,c=3,n=s
सद्यः सद्यस् pos=i
प्राण प्राण pos=n,comp=y
स्थानेषु स्थान pos=n,g=n,c=7,n=p
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part
ततः ततस् pos=i
स्पन्दयते स्पन्दय् pos=v,p=3,n=s,l=lat
ऽङ्गानि अङ्ग pos=n,g=n,c=2,n=p
तद् pos=n,g=m,c=1,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
चेतना चेतना pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s