Original

सौक्ष्म्यादव्यक्तभावाच्च न स क्वचन सज्जते ।संप्राप्य ब्रह्मणः कायं तस्मात्तद्ब्रह्म शाश्वतम् ।तद्बीजं सर्वभूतानां तेन जीवन्ति जन्तवः ॥ ६ ॥

Segmented

सौक्ष्म्याद् अव्यक्त-भावात् च न स क्वचन सज्जते सम्प्राप्य ब्रह्मणः कायम् तस्मात् तद् ब्रह्म शाश्वतम् तद् बीजम् सर्व-भूतानाम् तेन जीवन्ति जन्तवः

Analysis

Word Lemma Parse
सौक्ष्म्याद् सौक्ष्म्य pos=n,g=n,c=5,n=s
अव्यक्त अव्यक्त pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
क्वचन क्वचन pos=i
सज्जते सञ्ज् pos=v,p=3,n=s,l=lat
सम्प्राप्य सम्प्राप् pos=vi
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
कायम् काय pos=n,g=m,c=2,n=s
तस्मात् तस्मात् pos=i
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
शाश्वतम् शाश्वत pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
बीजम् बीज pos=n,g=n,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
तेन तद् pos=n,g=n,c=3,n=s
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
जन्तवः जन्तु pos=n,g=m,c=1,n=p