Original

यथा कर्मसमादिष्टं काममन्युसमावृतः ।नरो गर्भं प्रविशति तच्चापि शृणु चोत्तरम् ॥ ४ ॥

Segmented

यथा कर्म-समादिष्टम् काम-मन्यु-समावृतः नरो गर्भम् प्रविशति तत् च अपि शृणु च उत्तरम्

Analysis

Word Lemma Parse
यथा यथा pos=i
कर्म कर्मन् pos=n,comp=y
समादिष्टम् समादिस् pos=va,g=m,c=2,n=s,f=part
काम काम pos=n,comp=y
मन्यु मन्यु pos=n,comp=y
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
नरो नर pos=n,g=m,c=1,n=s
गर्भम् गर्भ pos=n,g=m,c=2,n=s
प्रविशति प्रविश् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
pos=i
उत्तरम् उत्तर pos=a,g=n,c=2,n=s