Original

शाश्वतस्याव्ययस्याथ पदस्य ज्ञानमुत्तमम् ।प्रोच्यमानं मया विप्र निबोधेदमशेषतः ॥ ३४ ॥

Segmented

शाश्वतस्य अव्ययस्य अथ पदस्य ज्ञानम् उत्तमम् प्रोच्यमानम् मया विप्र निबोध इदम् अशेषतः

Analysis

Word Lemma Parse
शाश्वतस्य शाश्वत pos=a,g=n,c=6,n=s
अव्ययस्य अव्यय pos=a,g=n,c=6,n=s
अथ अथ pos=i
पदस्य पद pos=n,g=n,c=6,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
प्रोच्यमानम् प्रवच् pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
इदम् इदम् pos=n,g=n,c=2,n=s
अशेषतः अशेषतस् pos=i