Original

निर्विद्यते ततः कृत्स्नं मार्गमाणः परं पदम् ।तस्योपदेशं वक्ष्यामि याथातथ्येन सत्तम ॥ ३३ ॥

Segmented

निर्विद्यते ततः कृत्स्नम् मार्गमाणः परम् पदम् तस्य उपदेशम् वक्ष्यामि याथातथ्येन सत्तम

Analysis

Word Lemma Parse
निर्विद्यते निर्विद् pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
मार्गमाणः मार्ग् pos=va,g=m,c=1,n=s,f=part
परम् पर pos=n,g=n,c=2,n=s
पदम् पद pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
याथातथ्येन याथातथ्य pos=n,g=n,c=3,n=s
सत्तम सत्तम pos=a,g=m,c=8,n=s