Original

जातीमरणरोगैश्च समाविष्टः प्रधानवित् ।चेतनावत्सु चैतन्यं समं भूतेषु पश्यति ॥ ३२ ॥

Segmented

जाति-मरण-रोगैः च समाविष्टः प्रधान-विद् चेतनावत्सु चैतन्यम् समम् भूतेषु पश्यति

Analysis

Word Lemma Parse
जाति जाती pos=n,comp=y
मरण मरण pos=n,comp=y
रोगैः रोग pos=n,g=m,c=3,n=p
pos=i
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
प्रधान प्रधान pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
चेतनावत्सु चेतनावत् pos=a,g=n,c=7,n=p
चैतन्यम् चैतन्य pos=n,g=n,c=2,n=s
समम् सम pos=n,g=n,c=2,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
पश्यति दृश् pos=v,p=3,n=s,l=lat