Original

यच्च किंचित्सुखं तच्च सर्वं दुःखमिति स्मरन् ।संसारसागरं घोरं तरिष्यति सुदुस्तरम् ॥ ३१ ॥

Segmented

यत् च किंचित् सुखम् तत् च सर्वम् दुःखम् इति स्मरन् संसार-सागरम् घोरम् तरिष्यति सु दुस्तरम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
इति इति pos=i
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
संसार संसार pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
तरिष्यति तृ pos=v,p=3,n=s,l=lrt
सु सु pos=i
दुस्तरम् दुस्तर pos=a,g=m,c=2,n=s