Original

सुखदुःखे सदा सम्यगनित्ये यः प्रपश्यति ।कायं चामेध्यसंघातं विनाशं कर्मसंहितम् ॥ ३० ॥

Segmented

सुख-दुःखे सदा सम्यग् अनित्ये यः प्रपश्यति कायम् च अमेध्य-संघातम् विनाशम् कर्म-संहितम्

Analysis

Word Lemma Parse
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
सदा सदा pos=i
सम्यग् सम्यक् pos=i
अनित्ये अनित्य pos=a,g=n,c=2,n=d
यः यद् pos=n,g=m,c=1,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat
कायम् काय pos=n,g=m,c=2,n=s
pos=i
अमेध्य अमेध्य pos=n,comp=y
संघातम् संघात pos=n,g=m,c=2,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
कर्म कर्मन् pos=n,comp=y
संहितम् संधा pos=va,g=m,c=2,n=s,f=part