Original

पापं चापि तथैव स्यात्पापेन मनसा कृतम् ।पुरोधाय मनो हीह कर्मण्यात्मा प्रवर्तते ॥ ३ ॥

Segmented

पापम् च अपि तथा एव स्यात् पापेन मनसा कृतम् पुरोधाय मनो हि इह कर्मणि आत्मा प्रवर्तते

Analysis

Word Lemma Parse
पापम् पाप pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
तथा तथा pos=i
एव एव pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पापेन पाप pos=a,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
पुरोधाय पुरोधा pos=vi
मनो मनस् pos=n,g=n,c=2,n=s
हि हि pos=i
इह इह pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat