Original

यथात्र कश्चिन्मेधावी दृष्टात्मा पूर्वजन्मनि ।यत्प्रवक्ष्यामि तत्सर्वं यथावदुपपद्यते ॥ २९ ॥

Segmented

यथा अत्र कश्चिद् मेधावी दृष्ट-आत्मा पूर्व-जन्मनि यत् प्रवक्ष्यामि तत् सर्वम् यथावद् उपपद्यते

Analysis

Word Lemma Parse
यथा यथा pos=i
अत्र अत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
दृष्ट दृश् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पूर्व पूर्व pos=n,comp=y
जन्मनि जन्मन् pos=n,g=n,c=7,n=s
यत् यद् pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथावद् यथावत् pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat