Original

तस्य कालपरीमाणमकरोत्स पितामहः ।भूतेषु परिवृत्तिं च पुनरावृत्तिमेव च ॥ २८ ॥

Segmented

तस्य काल-परीमाणम् अकरोत् स पितामहः भूतेषु परिवृत्तिम् च पुनरावृत्तिम् एव च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
काल काल pos=n,comp=y
परीमाणम् परीमाण pos=n,g=n,c=2,n=s
अकरोत् कृ pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
भूतेषु भूत pos=n,g=n,c=7,n=p
परिवृत्तिम् परिवृत्ति pos=n,g=f,c=2,n=s
pos=i
पुनरावृत्तिम् पुनरावृत्ति pos=n,g=f,c=2,n=s
एव एव pos=i
pos=i