Original

इह तत्क्षरमित्युक्तं परं त्वमृतमक्षरम् ।त्रयाणां मिथुनं सर्वमेकैकस्य पृथक्पृथक् ॥ २६ ॥

Segmented

इह तत् क्षरम् इति उक्तम् परम् तु अमृतम् अक्षरम् त्रयाणाम् मिथुनम् सर्वम् एकैकस्य पृथक् पृथक्

Analysis

Word Lemma Parse
इह इह pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्षरम् क्षर pos=a,g=n,c=1,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
परम् पर pos=n,g=n,c=1,n=s
तु तु pos=i
अमृतम् अमृत pos=a,g=n,c=1,n=s
अक्षरम् अक्षर pos=a,g=n,c=1,n=s
त्रयाणाम् त्रि pos=n,g=n,c=6,n=p
मिथुनम् मिथुन pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
एकैकस्य एकैक pos=n,g=n,c=6,n=s
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i