Original

ततः प्रधानमसृजच्चेतना सा शरीरिणाम् ।यया सर्वमिदं व्याप्तं यां लोके परमां विदुः ॥ २५ ॥

Segmented

ततः प्रधानम् असृजत् चेतना सा शरीरिणाम् यया सर्वम् इदम् व्याप्तम् याम् लोके परमाम् विदुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रधानम् प्रधान pos=n,g=n,c=2,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
चेतना चेतना pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
शरीरिणाम् शरीरिन् pos=n,g=m,c=6,n=p
यया यद् pos=n,g=f,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
व्याप्तम् व्याप् pos=va,g=n,c=1,n=s,f=part
याम् यद् pos=n,g=f,c=2,n=s
लोके लोक pos=n,g=m,c=7,n=s
परमाम् परम pos=a,g=f,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit