Original

शरीरमात्मनः कृत्वा सर्वभूतपितामहः ।त्रैलोक्यमसृजद्ब्रह्मा कृत्स्नं स्थावरजङ्गमम् ॥ २४ ॥

Segmented

शरीरम् आत्मनः कृत्वा सर्व-भूत-पितामहः त्रैलोक्यम् असृजद् ब्रह्मा कृत्स्नम् स्थावर-जङ्गमम्

Analysis

Word Lemma Parse
शरीरम् शरीर pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
कृत्वा कृ pos=vi
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=2,n=s
असृजद् सृज् pos=v,p=3,n=s,l=lan
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
स्थावर स्थावर pos=a,comp=y
जङ्गमम् जङ्गम pos=a,g=n,c=2,n=s