Original

शरीरग्रहणं चास्य केन पूर्वं प्रकल्पितम् ।इत्येवं संशयो लोके तच्च वक्ष्याम्यतः परम् ॥ २३ ॥

Segmented

शरीर-ग्रहणम् च अस्य केन पूर्वम् प्रकल्पितम् इति एवम् संशयो लोके तत् च वक्ष्यामि अतस् परम्

Analysis

Word Lemma Parse
शरीर शरीर pos=n,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
केन pos=n,g=n,c=3,n=s
पूर्वम् पूर्वम् pos=i
प्रकल्पितम् प्रकल्पय् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एवम् एवम् pos=i
संशयो संशय pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अतस् अतस् pos=i
परम् परम् pos=i