Original

एवं पूर्वकृतं कर्म सर्वो जन्तुर्निषेवते ।सर्वं तत्कारणं येन निकृतोऽयमिहागतः ॥ २२ ॥

Segmented

एवम् पूर्व-कृतम् कर्म सर्वो जन्तुः निषेवते सर्वम् तत् कारणम् येन निकृतो ऽयम् इह आगतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पूर्व पूर्व pos=n,comp=y
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=2,n=s
सर्वो सर्व pos=n,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
निषेवते निषेव् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कारणम् कारण pos=n,g=n,c=1,n=s
येन यद् pos=n,g=m,c=3,n=s
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
इह इह pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part