Original

अतो नियम्यते लोकः प्रमुह्य धर्मवर्त्मसु ।यस्तु योगी च मुक्तश्च स एतेभ्यो विशिष्यते ॥ २० ॥

Segmented

अतो नियम्यते लोकः प्रमुह्य धर्म-वर्त्मसु यः तु योगी च मुक्तः च स एतेभ्यो विशिष्यते

Analysis

Word Lemma Parse
अतो अतस् pos=i
नियम्यते नियम् pos=v,p=3,n=s,l=lat
लोकः लोक pos=n,g=m,c=1,n=s
प्रमुह्य प्रमुह् pos=vi
धर्म धर्म pos=n,comp=y
वर्त्मसु वर्त्मन् pos=n,g=n,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
योगी योगिन् pos=n,g=m,c=1,n=s
pos=i
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
एतेभ्यो एतद् pos=n,g=m,c=5,n=p
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat