Original

यथा प्रसूयमानस्तु फली दद्यात्फलं बहु ।तथा स्याद्विपुलं पुण्यं शुद्धेन मनसा कृतम् ॥ २ ॥

Segmented

यथा प्रसू तु फली दद्यात् फलम् बहु तथा स्याद् विपुलम् पुण्यम् शुद्धेन मनसा कृतम्

Analysis

Word Lemma Parse
यथा यथा pos=i
प्रसू प्रसू pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
फली फलिन् pos=n,g=m,c=1,n=s
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
फलम् फल pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
तथा तथा pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
विपुलम् विपुल pos=a,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
शुद्धेन शुध् pos=va,g=n,c=3,n=s,f=part
मनसा मनस् pos=n,g=n,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part