Original

तेषु तद्धर्मनिक्षिप्तं यः स धर्मः सनातनः ।यस्तं समभिपद्येत न स दुर्गतिमाप्नुयात् ॥ १९ ॥

Segmented

तेषु तद् धर्म-निक्षिप्तम् यः स धर्मः सनातनः यः तम् समभिपद्येत न स दुर्गतिम् आप्नुयात्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
तद् तद् pos=n,g=n,c=1,n=s
धर्म धर्म pos=n,comp=y
निक्षिप्तम् निक्षिप् pos=va,g=n,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
समभिपद्येत समभिपद् pos=v,p=3,n=s,l=vidhilin
pos=i
तद् pos=n,g=m,c=1,n=s
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
आप्नुयात् आप् pos=v,p=3,n=s,l=vidhilin