Original

एवं सत्सु सदा पश्येत्तत्र ह्येषा ध्रुवा स्थितिः ।आचारो धर्ममाचष्टे यस्मिन्सन्तो व्यवस्थिताः ॥ १८ ॥

Segmented

एवम् सत्सु सदा पश्येत् तत्र हि एषा ध्रुवा स्थितिः आचारो धर्मम् आचष्टे यस्मिन् सन्तो व्यवस्थिताः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सत्सु सत् pos=a,g=m,c=7,n=p
सदा सदा pos=i
पश्येत् पश् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
स्थितिः स्थिति pos=n,g=f,c=1,n=s
आचारो आचार pos=n,g=m,c=1,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
आचष्टे आचक्ष् pos=v,p=3,n=s,l=lat
यस्मिन् यद् pos=n,g=m,c=7,n=s
सन्तो सत् pos=a,g=m,c=1,n=p
व्यवस्थिताः व्यवस्था pos=va,g=m,c=1,n=p,f=part