Original

प्रवर्तनं शुभानां च तत्सतां वृत्तमुच्यते ।ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः ॥ १७ ॥

Segmented

प्रवर्तनम् शुभानाम् च तत् सताम् वृत्तम् उच्यते ततो धर्मः प्रभवति यः प्रजाः पाति शाश्वतीः

Analysis

Word Lemma Parse
प्रवर्तनम् प्रवर्तन pos=n,g=n,c=1,n=s
शुभानाम् शुभ pos=a,g=n,c=6,n=p
pos=i
तत् तद् pos=n,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
ततो ततस् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रभवति प्रभू pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
प्रजाः प्रजा pos=n,g=f,c=2,n=p
पाति पा pos=v,p=3,n=s,l=lat
शाश्वतीः शाश्वत pos=a,g=f,c=2,n=p