Original

मातापित्रोश्च शुश्रूषा देवतातिथिपूजनम् ।गुरुपूजा घृणा शौचं नित्यमिन्द्रियसंयमः ॥ १६ ॥

Segmented

माता-पित्रोः च शुश्रूषा देवता-अतिथि-पूजनम् गुरु-पूजा घृणा शौचम् नित्यम् इन्द्रिय-संयमः

Analysis

Word Lemma Parse
माता माता pos=n,comp=y
पित्रोः पितृ pos=n,g=m,c=6,n=d
pos=i
शुश्रूषा शुश्रूषा pos=n,g=f,c=1,n=s
देवता देवता pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
पूजनम् पूजन pos=n,g=n,c=1,n=s
गुरु गुरु pos=n,comp=y
पूजा पूजा pos=n,g=f,c=1,n=s
घृणा घृणा pos=n,g=f,c=1,n=s
शौचम् शौच pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
इन्द्रिय इन्द्रिय pos=n,comp=y
संयमः संयम pos=n,g=m,c=1,n=s