Original

संयमश्चानृशंस्यं च परस्वादानवर्जनम् ।व्यलीकानामकरणं भूतानां यत्र सा भुवि ॥ १५ ॥

Segmented

संयमः च आनृशंस्यम् च पर-स्व-आदान-वर्जनम् व्यलीकानाम् अकरणम् भूतानाम् यत्र सा भुवि

Analysis

Word Lemma Parse
संयमः संयम pos=n,g=m,c=1,n=s
pos=i
आनृशंस्यम् आनृशंस्य pos=n,g=n,c=1,n=s
pos=i
पर पर pos=n,comp=y
स्व स्व pos=n,comp=y
आदान आदान pos=n,comp=y
वर्जनम् वर्जन pos=n,g=n,c=1,n=s
व्यलीकानाम् व्यलीक pos=n,g=n,c=6,n=p
अकरणम् अकरण pos=n,g=n,c=1,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s