Original

दानं व्रतं ब्रह्मचर्यं यथोक्तव्रतधारणम् ।दमः प्रशान्तता चैव भूतानां चानुकम्पनम् ॥ १४ ॥

Segmented

दानम् व्रतम् ब्रह्मचर्यम् यथा उक्त-व्रत-धारणम् दमः प्रशान्त-ता च एव भूतानाम् च अनुकम्पनम्

Analysis

Word Lemma Parse
दानम् दान pos=n,g=n,c=1,n=s
व्रतम् व्रत pos=n,g=n,c=1,n=s
ब्रह्मचर्यम् ब्रह्मचर्य pos=n,g=n,c=1,n=s
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
व्रत व्रत pos=n,comp=y
धारणम् धारण pos=n,g=n,c=1,n=s
दमः दम pos=n,g=m,c=1,n=s
प्रशान्त प्रशम् pos=va,comp=y,f=part
ता ता pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
अनुकम्पनम् अनुकम्पन pos=n,g=n,c=1,n=s