Original

ततस्तत्क्षीयते चैव पुनश्चान्यत्प्रचीयते ।यावत्तन्मोक्षयोगस्थं धर्मं नैवावबुध्यते ॥ १२ ॥

Segmented

ततस् तत् क्षीयते च एव पुनः च अन्यत् प्रचीयते यावत् तद्-मोक्ष-योग-स्थम् धर्मम् न एव अवबुध्यते

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
क्षीयते क्षि pos=v,p=3,n=s,l=lat
pos=i
एव एव pos=i
पुनः पुनर् pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
प्रचीयते प्रचि pos=v,p=3,n=s,l=lat
यावत् यावत् pos=i
तद् तद् pos=n,comp=y
मोक्ष मोक्ष pos=n,comp=y
योग योग pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat