Original

यद्यच्च कुरुते कर्म शुभं वा यदि वाशुभम् ।पूर्वदेहकृतं सर्वमवश्यमुपभुज्यते ॥ ११ ॥

Segmented

यद् यत् च कुरुते कर्म शुभम् वा यदि वा अशुभम् पूर्व-देह-कृतम् सर्वम् अवश्यम् उपभुज्यते

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=2,n=s
यत् यद् pos=n,g=n,c=2,n=s
pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
वा वा pos=i
यदि यदि pos=i
वा वा pos=i
अशुभम् अशुभ pos=a,g=n,c=2,n=s
पूर्व पूर्व pos=n,comp=y
देह देह pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
अवश्यम् अवश्यम् pos=i
उपभुज्यते उपभुज् pos=v,p=3,n=s,l=lat