Original

ब्राह्मण उवाच ।शुभानामशुभानां च नेह नाशोऽस्ति कर्मणाम् ।प्राप्य प्राप्य तु पच्यन्ते क्षेत्रं क्षेत्रं तथा तथा ॥ १ ॥

Segmented

ब्राह्मण उवाच शुभानाम् अशुभानाम् च न इह नाशो ऽस्ति कर्मणाम् प्राप्य प्राप्य तु पच्यन्ते क्षेत्रम् क्षेत्रम् तथा तथा

Analysis

Word Lemma Parse
ब्राह्मण ब्राह्मण pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शुभानाम् शुभ pos=a,g=n,c=6,n=p
अशुभानाम् अशुभ pos=a,g=n,c=6,n=p
pos=i
pos=i
इह इह pos=i
नाशो नाश pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
प्राप्य प्राप् pos=vi
प्राप्य प्राप् pos=vi
तु तु pos=i
पच्यन्ते पच् pos=v,p=3,n=p,l=lat
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
तथा तथा pos=i
तथा तथा pos=i