Original

सत्त्वं बलं च कालं चाप्यविदित्वात्मनस्तथा ।अतिवेलमुपाश्नाति तैर्विरुद्धान्यनात्मवान् ॥ ८ ॥

Segmented

सत्त्वम् बलम् च कालम् च अपि अ विदित्वा आत्मनः तथा अतिवेलम् उपाश्नाति तैः विरुद्धानि अनात्मवत्

Analysis

Word Lemma Parse
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
कालम् काल pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
विदित्वा विद् pos=vi
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तथा तथा pos=i
अतिवेलम् अतिवेलम् pos=i
उपाश्नाति उपाश् pos=v,p=3,n=s,l=lat
तैः तद् pos=n,g=n,c=3,n=p
विरुद्धानि विरुध् pos=va,g=n,c=2,n=p,f=part
अनात्मवत् अनात्मवत् pos=a,g=m,c=1,n=s