Original

आयुःक्षयपरीतात्मा विपरीतानि सेवते ।बुद्धिर्व्यावर्तते चास्य विनाशे प्रत्युपस्थिते ॥ ७ ॥

Segmented

आयुः-क्षय-परीत-आत्मा विपरीतानि सेवते बुद्धिः व्यावर्तते च अस्य विनाशे प्रत्युपस्थिते

Analysis

Word Lemma Parse
आयुः आयुस् pos=n,comp=y
क्षय क्षय pos=n,comp=y
परीत परी pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विपरीतानि विपरीत pos=a,g=n,c=2,n=p
सेवते सेव् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
व्यावर्तते व्यावृत् pos=v,p=3,n=s,l=lat
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
विनाशे विनाश pos=n,g=m,c=7,n=s
प्रत्युपस्थिते प्रत्युपस्था pos=va,g=m,c=7,n=s,f=part