Original

सिद्ध उवाच ।आयुःकीर्तिकराणीह यानि कर्माणि सेवते ।शरीरग्रहणेऽन्यस्मिंस्तेषु क्षीणेषु सर्वशः ॥ ६ ॥

Segmented

सिद्ध उवाच आयुः-कीर्ति-करानि इह यानि कर्माणि सेवते शरीर-ग्रहणे अन्यस्मिन् तेषु क्षीणेषु सर्वशः

Analysis

Word Lemma Parse
सिद्ध सिद्ध pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आयुः आयुस् pos=n,comp=y
कीर्ति कीर्ति pos=n,comp=y
करानि कर pos=a,g=n,c=2,n=p
इह इह pos=i
यानि यद् pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
सेवते सेव् pos=v,p=3,n=s,l=lat
शरीर शरीर pos=n,comp=y
ग्रहणे ग्रहण pos=n,g=n,c=7,n=s
अन्यस्मिन् अन्य pos=n,g=n,c=7,n=s
तेषु तद् pos=n,g=n,c=7,n=p
क्षीणेषु क्षि pos=va,g=n,c=7,n=p,f=part
सर्वशः सर्वशस् pos=i