Original

कथं शुभाशुभे चायं कर्मणी स्वकृते नरः ।उपभुङ्क्ते क्व वा कर्म विदेहस्योपतिष्ठति ॥ ४ ॥

Segmented

कथम् शुभ-अशुभे च अयम् कर्मणी स्व-कृते नरः उपभुङ्क्ते क्व वा कर्म विदेहस्य उपतिष्ठति

Analysis

Word Lemma Parse
कथम् कथम् pos=i
शुभ शुभ pos=a,comp=y
अशुभे अशुभ pos=a,g=n,c=2,n=d
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कर्मणी कर्मन् pos=n,g=n,c=2,n=d
स्व स्व pos=a,comp=y
कृते कृ pos=va,g=n,c=2,n=d,f=part
नरः नर pos=n,g=m,c=1,n=s
उपभुङ्क्ते उपभुज् pos=v,p=3,n=s,l=lat
क्व क्व pos=i
वा वा pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
विदेहस्य विदेह pos=a,g=m,c=6,n=s
उपतिष्ठति उपस्था pos=v,p=3,n=s,l=lat