Original

उपपत्तिं तु गर्भस्य वक्ष्याम्यहमतः परम् ।यथावत्तां निगदतः शृणुष्वावहितो द्विज ॥ ३९ ॥

Segmented

उपपत्तिम् तु गर्भस्य वक्ष्यामि अहम् अतः परम् यथावत् ताम् निगदतः शृणुष्व अवहितः द्विज

Analysis

Word Lemma Parse
उपपत्तिम् उपपत्ति pos=n,g=f,c=2,n=s
तु तु pos=i
गर्भस्य गर्भ pos=n,g=m,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अतः अतस् pos=i
परम् परम् pos=i
यथावत् यथावत् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
अवहितः अवहित pos=a,g=m,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s