Original

न तत्राप्यस्ति संतोषो दृष्ट्वा दीप्ततरां श्रियम् ।इत्येता गतयः सर्वाः पृथक्त्वे समुदीरिताः ॥ ३८ ॥

Segmented

न तत्र अपि अस्ति संतोषो दृष्ट्वा दीप्ततराम् श्रियम् इति एताः गतयः सर्वाः पृथक्त्वे समुदीरिताः

Analysis

Word Lemma Parse
pos=i
तत्र तत्र pos=i
अपि अपि pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संतोषो संतोष pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
दीप्ततराम् दीप्ततर pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
इति इति pos=i
एताः एतद् pos=n,g=f,c=1,n=p
गतयः गति pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
पृथक्त्वे पृथक्त्व pos=n,g=n,c=7,n=s
समुदीरिताः समुदीरय् pos=va,g=f,c=1,n=p,f=part