Original

कर्मक्षयाच्च ते सर्वे च्यवन्ते वै पुनः पुनः ।तत्रापि च विशेषोऽस्ति दिवि नीचोच्चमध्यमः ॥ ३७ ॥

Segmented

कर्म-क्षयतः च ते सर्वे च्यवन्ते वै पुनः पुनः तत्र अपि च विशेषो ऽस्ति दिवि नीच-उच्च-मध्यमः

Analysis

Word Lemma Parse
कर्म कर्मन् pos=n,comp=y
क्षयतः क्षय pos=n,g=m,c=5,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
च्यवन्ते च्यु pos=v,p=3,n=p,l=lat
वै वै pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तत्र तत्र pos=i
अपि अपि pos=i
pos=i
विशेषो विशेष pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
दिवि दिव् pos=n,g=,c=7,n=s
नीच नीच pos=a,comp=y
उच्च उच्च pos=a,comp=y
मध्यमः मध्यम pos=a,g=m,c=1,n=s