Original

तारारूपाणि सर्वाणि यच्चैतच्चन्द्रमण्डलम् ।यच्च विभ्राजते लोके स्वभासा सूर्यमण्डलम् ।स्थानान्येतानि जानीहि नराणां पुण्यकर्मणाम् ॥ ३६ ॥

Segmented

तारा-रूपाणि सर्वाणि यत् च एतत् चन्द्र-मण्डलम् यत् च विभ्राजते लोके स्व-भासा सूर्य-मण्डलम् स्थानानि एतानि जानीहि नराणाम् पुण्य-कर्मणाम्

Analysis

Word Lemma Parse
तारा तारा pos=n,comp=y
रूपाणि रूप pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
यत् यद् pos=n,g=n,c=1,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
विभ्राजते विभ्राज् pos=v,p=3,n=s,l=lat
लोके लोक pos=n,g=m,c=7,n=s
स्व स्व pos=a,comp=y
भासा भास् pos=n,g=f,c=3,n=s
सूर्य सूर्य pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
स्थानानि स्थान pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
जानीहि ज्ञा pos=v,p=2,n=s,l=lot
नराणाम् नर pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p