Original

ऊर्ध्वं तु जन्तवो गत्वा येषु स्थानेष्ववस्थिताः ।कीर्त्यमानानि तानीह तत्त्वतः संनिबोध मे ।तच्छ्रुत्वा नैष्ठिकीं बुद्धिं बुध्येथाः कर्मनिश्चयात् ॥ ३५ ॥

Segmented

ऊर्ध्वम् तु जन्तवो गत्वा येषु स्थानेषु अवस्थिताः कीर्त्यमानानि तानि इह तत्त्वतः संनिबोध मे तत् श्रुत्वा नैष्ठिकीम् बुद्धिम् बुध्येथाः कर्म-निश्चयात्

Analysis

Word Lemma Parse
ऊर्ध्वम् ऊर्ध्वम् pos=i
तु तु pos=i
जन्तवो जन्तु pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
येषु यद् pos=n,g=n,c=7,n=p
स्थानेषु स्थान pos=n,g=n,c=7,n=p
अवस्थिताः अवस्था pos=va,g=m,c=1,n=p,f=part
कीर्त्यमानानि कीर्तय् pos=va,g=n,c=2,n=p,f=part
तानि तद् pos=n,g=n,c=2,n=p
इह इह pos=i
तत्त्वतः तत्त्व pos=n,g=n,c=5,n=s
संनिबोध संनिबुध् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नैष्ठिकीम् नैष्ठिक pos=a,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
बुध्येथाः बुध् pos=v,p=2,n=s,l=vidhilin
कर्म कर्मन् pos=n,comp=y
निश्चयात् निश्चय pos=n,g=m,c=5,n=s