Original

इहैवाशुभकर्मा तु कर्मभिर्निरयं गतः ।अवाक्स निरये पापो मानवः पच्यते भृशम् ।तस्मात्सुदुर्लभो मोक्ष आत्मा रक्ष्यो भृशं ततः ॥ ३४ ॥

Segmented

इह एव अशुभ-कर्मा तु कर्मभिः निरयम् गतः अवाक् स निरये पापो मानवः पच्यते भृशम् तस्मात् सु दुर्लभः मोक्ष आत्मा रक्ष्यो भृशम् ततः

Analysis

Word Lemma Parse
इह इह pos=i
एव एव pos=i
अशुभ अशुभ pos=n,comp=y
कर्मा कर्मन् pos=n,g=m,c=1,n=s
तु तु pos=i
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
निरयम् निरय pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
अवाक् अवाक् pos=i
तद् pos=n,g=m,c=1,n=s
निरये निरय pos=n,g=m,c=7,n=s
पापो पाप pos=a,g=m,c=1,n=s
मानवः मानव pos=n,g=m,c=1,n=s
पच्यते पच् pos=v,p=3,n=s,l=lat
भृशम् भृशम् pos=i
तस्मात् तस्मात् pos=i
सु सु pos=i
दुर्लभः दुर्लभ pos=a,g=m,c=1,n=s
मोक्ष मोक्ष pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
रक्ष्यो रक्ष् pos=va,g=m,c=1,n=s,f=krtya
भृशम् भृशम् pos=i
ततः ततस् pos=i