Original

ततः शुभाशुभं कृत्वा लभन्ते सर्वदेहिनः ।इहैवोच्चावचान्भोगान्प्राप्नुवन्ति स्वकर्मभिः ॥ ३३ ॥

Segmented

ततः शुभ-अशुभम् कृत्वा लभन्ते सर्व-देहिनः इह एव उच्चावचान् भोगान् प्राप्नुवन्ति स्व-कर्मभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=2,n=s
कृत्वा कृ pos=vi
लभन्ते लभ् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
देहिनः देहिन् pos=n,g=m,c=1,n=p
इह इह pos=i
एव एव pos=i
उच्चावचान् उच्चावच pos=a,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p