Original

तस्य स्थानानि दृष्टानि त्रिविधानीह शास्त्रतः ।कर्मभूमिरियं भूमिर्यत्र तिष्ठन्ति जन्तवः ॥ ३२ ॥

Segmented

तस्य स्थानानि दृष्टानि त्रिविधानि इह शास्त्रतः कर्म-भूमिः इयम् भूमिः यत्र तिष्ठन्ति जन्तवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
स्थानानि स्थान pos=n,g=n,c=1,n=p
दृष्टानि दृश् pos=va,g=n,c=1,n=p,f=part
त्रिविधानि त्रिविध pos=a,g=n,c=1,n=p
इह इह pos=i
शास्त्रतः शास्त्र pos=n,g=n,c=5,n=s
कर्म कर्मन् pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
भूमिः भूमि pos=n,g=f,c=1,n=s
यत्र यत्र pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
जन्तवः जन्तु pos=n,g=m,c=1,n=p