Original

पश्यन्त्येवंविधाः सिद्धा जीवं दिव्येन चक्षुषा ।च्यवन्तं जायमानं च योनिं चानुप्रवेशितम् ॥ ३१ ॥

Segmented

पश्यन्ति एवंविधाः सिद्धा जीवम् दिव्येन चक्षुषा च्यवन्तम् जायमानम् च योनिम् च अनुप्रवेशितम्

Analysis

Word Lemma Parse
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
एवंविधाः एवंविध pos=a,g=m,c=1,n=p
सिद्धा सिद्ध pos=n,g=m,c=1,n=p
जीवम् जीव pos=n,g=m,c=2,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
च्यवन्तम् च्यु pos=va,g=m,c=2,n=s,f=part
जायमानम् जन् pos=va,g=m,c=2,n=s,f=part
pos=i
योनिम् योनि pos=n,g=m,c=2,n=s
pos=i
अनुप्रवेशितम् अनुप्रवेशय् pos=va,g=m,c=2,n=s,f=part