Original

यथान्धकारे खद्योतं लीयमानं ततस्ततः ।चक्षुष्मन्तः प्रपश्यन्ति तथा तं ज्ञानचक्षुषः ॥ ३० ॥

Segmented

यथा अन्धकारे खद्योतम् लीयमानम् ततस् ततस् चक्षुष्मन्तः प्रपश्यन्ति तथा तम् ज्ञान-चक्षुषः

Analysis

Word Lemma Parse
यथा यथा pos=i
अन्धकारे अन्धकार pos=n,g=m,c=7,n=s
खद्योतम् खद्योत pos=n,g=m,c=2,n=s
लीयमानम् ली pos=va,g=m,c=2,n=s,f=part
ततस् ततस् pos=i
ततस् ततस् pos=i
चक्षुष्मन्तः चक्षुष्मत् pos=a,g=m,c=1,n=p
प्रपश्यन्ति प्रपश् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
तम् तद् pos=n,g=m,c=2,n=s
ज्ञान ज्ञान pos=n,comp=y
चक्षुषः चक्षुस् pos=n,g=m,c=1,n=p