Original

आत्मानं वा कथं युक्त्वा तच्छरीरं विमुञ्चति ।शरीरतश्च निर्मुक्तः कथमन्यत्प्रपद्यते ॥ ३ ॥

Segmented

आत्मानम् वा कथम् युक्त्वा तत् शरीरम् विमुञ्चति शरीरात् च निर्मुक्तः कथम् अन्यत् प्रपद्यते

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
वा वा pos=i
कथम् कथम् pos=i
युक्त्वा युज् pos=vi
तत् तद् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
विमुञ्चति विमुच् pos=v,p=3,n=s,l=lat
शरीरात् शरीर pos=n,g=n,c=5,n=s
pos=i
निर्मुक्तः निर्मुच् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
प्रपद्यते प्रपद् pos=v,p=3,n=s,l=lat