Original

ब्राह्मणा ज्ञानसंपन्ना यथावच्छ्रुतनिश्चयाः ।इतरं कृतपुण्यं वा तं विजानन्ति लक्षणैः ॥ २९ ॥

Segmented

ब्राह्मणा ज्ञान-सम्पन्नाः यथावत् श्रुत-निश्चयाः इतरम् कृत-पुण्यम् वा तम् विजानन्ति लक्षणैः

Analysis

Word Lemma Parse
ब्राह्मणा ब्राह्मण pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
सम्पन्नाः सम्पद् pos=va,g=m,c=1,n=p,f=part
यथावत् यथावत् pos=i
श्रुत श्रु pos=va,comp=y,f=part
निश्चयाः निश्चय pos=n,g=m,c=1,n=p
इतरम् इतर pos=n,g=m,c=2,n=s
कृत कृ pos=va,comp=y,f=part
पुण्यम् पुण्य pos=n,g=m,c=2,n=s
वा वा pos=i
तम् तद् pos=n,g=m,c=2,n=s
विजानन्ति विज्ञा pos=v,p=3,n=p,l=lat
लक्षणैः लक्षण pos=n,g=n,c=3,n=p