Original

स जीवः प्रच्युतः कायात्कर्मभिः स्वैः समावृतः ।अङ्कितः स्वैः शुभैः पुण्यैः पापैर्वाप्युपपद्यते ॥ २८ ॥

Segmented

स जीवः प्रच्युतः कायात् कर्मभिः स्वैः समावृतः अङ्कितः स्वैः शुभैः पुण्यैः पापैः वा अपि उपपद्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
प्रच्युतः प्रच्यु pos=va,g=m,c=1,n=s,f=part
कायात् काय pos=n,g=m,c=5,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
स्वैः स्व pos=a,g=n,c=3,n=p
समावृतः समावृ pos=va,g=m,c=1,n=s,f=part
अङ्कितः अङ्कय् pos=va,g=m,c=1,n=s,f=part
स्वैः स्व pos=a,g=n,c=3,n=p
शुभैः शुभ pos=a,g=n,c=3,n=p
पुण्यैः पुण्य pos=a,g=n,c=3,n=p
पापैः पाप pos=n,g=n,c=3,n=p
वा वा pos=i
अपि अपि pos=i
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat