Original

ततः स तं महोच्छ्वासं भृशमुच्छ्वस्य दारुणम् ।निष्क्रामन्कम्पयत्याशु तच्छरीरमचेतनम् ॥ २७ ॥

Segmented

ततः स तम् महा-उच्छ्वासम् भृशम् उच्छ्वस्य दारुणम् निष्क्रामन् कम्पयति आशु तत् शरीरम् अचेतनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
उच्छ्वासम् उच्छ्वास pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
उच्छ्वस्य उच्छ्वस् pos=vi
दारुणम् दारुण pos=a,g=m,c=2,n=s
निष्क्रामन् निष्क्रम् pos=va,g=m,c=1,n=s,f=part
कम्पयति कम्पय् pos=v,p=3,n=s,l=lat
आशु आशु pos=i
तत् तद् pos=n,g=n,c=2,n=s
शरीरम् शरीर pos=n,g=n,c=2,n=s
अचेतनम् अचेतन pos=a,g=n,c=2,n=s