Original

तमसा संवृतज्ञानः संवृतेष्वथ मर्मसु ।स जीवो निरधिष्ठानश्चाव्यते मातरिश्वना ॥ २६ ॥

Segmented

तमसा संवृत-ज्ञानः संवृतेषु अथ मर्मसु स जीवो निरधिष्ठानः चाव्यते

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
संवृत संवृ pos=va,comp=y,f=part
ज्ञानः ज्ञान pos=n,g=m,c=1,n=s
संवृतेषु संवृ pos=va,g=n,c=7,n=p,f=part
अथ अथ pos=i
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
तद् pos=n,g=m,c=1,n=s
जीवो जीव pos=n,g=m,c=1,n=s
निरधिष्ठानः निरधिष्ठान pos=a,g=m,c=1,n=s
चाव्यते मातरिश्वन् pos=n,g=m,c=3,n=s