Original

तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् ।आविश्य हृदयं जन्तोः सत्त्वं चाशु रुणद्धि वै ।ततः स चेतनो जन्तुर्नाभिजानाति किंचन ॥ २५ ॥

Segmented

तेषु मर्मसु भिन्नेषु ततः स समुदीरयन् आविश्य हृदयम् जन्तोः सत्त्वम् च आशु रुणद्धि वै ततः स चेतनो जन्तुः न अभिजानाति किंचन

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=n,c=7,n=p
मर्मसु मर्मन् pos=n,g=n,c=7,n=p
भिन्नेषु भिद् pos=va,g=m,c=7,n=p,f=part
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
समुदीरयन् समुदीरय् pos=va,g=m,c=1,n=s,f=part
आविश्य आविश् pos=vi
हृदयम् हृदय pos=n,g=n,c=2,n=s
जन्तोः जन्तु pos=n,g=m,c=6,n=s
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
pos=i
आशु आशु pos=i
रुणद्धि रुध् pos=v,p=3,n=s,l=lat
वै वै pos=i
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
चेतनो चेतन pos=a,g=m,c=1,n=s
जन्तुः जन्तु pos=n,g=m,c=1,n=s
pos=i
अभिजानाति अभिज्ञा pos=v,p=3,n=s,l=lat
किंचन कश्चन pos=n,g=n,c=2,n=s