Original

तत्रैव कुरुते काये यः स जीवः सनातनः ।तेषां यद्यद्भवेद्युक्तं संनिपाते क्वचित्क्वचित् ।तत्तन्मर्म विजानीहि शास्त्रदृष्टं हि तत्तथा ॥ २४ ॥

Segmented

तत्र एव कुरुते काये यः स जीवः सनातनः तेषाम् यद् यद् भवेद् युक्तम् संनिपाते क्वचित् क्वचित् तत् तत् मर्म विजानीहि शास्त्र-दृष्टम् हि तत् तथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
एव एव pos=i
कुरुते कृ pos=v,p=3,n=s,l=lat
काये काय pos=n,g=m,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जीवः जीव pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
तेषाम् तद् pos=n,g=n,c=6,n=p
यद् यद् pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
युक्तम् युज् pos=va,g=n,c=1,n=s,f=part
संनिपाते संनिपात pos=n,g=m,c=7,n=s
क्वचित् क्वचिद् pos=i
क्वचित् क्वचिद् pos=i
तत् तद् pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
मर्म मर्मन् pos=n,g=n,c=2,n=s
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
शास्त्र शास्त्र pos=n,comp=y
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i